Bookstruck

श्लोक २३ वा

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »

अव्याहतेष्टवतयः सुरसिद्धसाध्यगन्धर्वयक्षनरकिन्नरनागलोकान् ।

मुक्ताश्चरन्ति मुनिचारणभूतनाथविद्याधरद्विजगवां भुवनानि कामम् ॥२३॥

वैकुंठ कैलास सुरसिद्धस्थानें । सप्तपाताळादि गमनें ।

एवं श्लोकोक्त चवदा भुवनें । स्वइच्छा विचरणें कामनारहित ॥८९॥

त्यांसी जीवीं नाहीं विषयासक्ती । यालागीं खुंटेना त्यांची गती ।

इच्छामात्रें गमनशक्ती । सुखें विचरती निष्काम ॥१९०॥;

« PreviousChapter ListNext »