Bookstruck

श्लोक १५ वा

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »

द्विषन्तः परकायेषु स्वात्मानं हरिमीश्वरम् ।

मृतके सानुबन्धेऽस्मिन्बद्धस्नेहाः पतन्त्यधः ॥१५॥

परमात्मा जो श्रीहरी । तो अंतर्यामी सर्व शरीरीं ।

तेथ पराचा जो द्वेषु करी । तेणें द्वेषिला हरि निजात्मा ॥८१॥

परासी जो करी अपघातु । तेणें केला निजात्मघातु ।

त्यासी सकुटुंब अधःपातु । रौरवांतु ते बुडती ॥८२॥

« PreviousChapter ListNext »