Bookstruck

श्लोक ३५ वा

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »

एवं युगानुरूपाभ्यां भगवान् युगवर्तिभिः ।

मनुजैरिज्यते राजन् श्रेयसामीश्वरो हरिः ॥३५॥

एवं कृतादि-कलियुगवरी । इहीं नामीं रूपीं अवतारीं ।

सद्भावें तैंच्या नरीं । भजिजे श्रीहरी श्रेयार्थ ॥१॥

त्यांमाजीं कलियुगाची थोरी । वानिजे सद्भावें ऋषीश्र्वरीं ।

येथें हरिकीर्तनावरी । मुक्ती चारी वोळगण्या ॥२॥

« PreviousChapter ListNext »