Bookstruck

श्लोक २४ वा

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »

यानि ते चरितानीश मनुष्याः साधवः कलौ ।

श्रृण्वन्तः कीर्तयंतश्च तरिष्यन्त्यञ्जसा तमः ॥२४॥

कथाकौतुकें विचित्रें । नाना परींचीं चरित्रें ।

परम पावन पवित्रें । येणें अवतारें त्वां केलीं ॥५१॥

कलियुगीं साधुजन । या चरित्रांचें श्रवण कीर्तन ।

करितां तरले जाण । मायामोह त्रिगुणेंसीं ॥५२॥

« PreviousChapter ListNext »