Bookstruck

श्लोक २५ वा

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »

यदुवंशेऽवतीर्णस्य भवतः पुरुषोत्तम ।

शरच्छतं व्यतीयाय पञ्चविंशाधिकं प्रभो ॥२५॥

अवतरल्या यदुवंशीं । पुरुषोत्तमा हृषीकेशी ।

संख्या या अवतारांसी । जाहली ते तुजपाशीं सांगेन ॥५३॥

मृत्युलोकीं मनुष्यमर्यादा । शत वर्षें जी गोविंदा ।

ते अतिक्रमोनि आवदा । अधिक मुकुंदा पंचवीस जाहलीं ॥५४॥

« PreviousChapter ListNext »