Bookstruck

श्लोक ३७ वा

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »

वयं च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन् सुरान् ।

भोजयित्वोशिजो विप्रान्नानागुणवतान्धसा ॥3७॥

आम्हीही तेथ स्नान दान । पितृतर्पण देवतार्चन ।

करूं ब्राह्मणपूजन । जे संपन्न श्रुति शास्त्रीं ॥२॥

नाना परींचीं पक्वान्ने । गुणाधिक्यें मिष्टान्ने ।

देवां ब्राह्मणांसी भोजनें । नाना दानें विधानोक्त ॥३॥

« PreviousChapter ListNext »