Bookstruck

नैवेद्य समर्पण मंत्र

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »

इस मंत्र के द्वारा भगवान गणेश को नैवेद्य समर्पण करना चाहिए-

नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरू |
ईप्सितं मे वरं देहि परत्र च परां गरतिम् ||
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च |
आहारं भक्ष्यभोज्यं च नैवेद

« PreviousChapter ListNext »