Bookstruck

गणपतीचे आधिदैविक स्वरूप

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »

हरी ॐ नमस्ते गणपतये || त्वमेव प्रत्यक्षं तत्वमसि || त्वमेव केवलं कर्तासि || त्वमेव केवलं धर्तासि || त्वमेव केवलं हर्तासि ||त्वमेव सर्वं खल्विदं ब्रह्मासि || त्वं ( त्वौं ) साक्षादात्मासि नित्यम् ||१||

« PreviousChapter ListNext »