Bookstruck

नमन

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »

घालीन लोटाङ्गण,वन्दीन चरण
डोल्यानी पाहीन रूपतुझे।
प्रेमे आलिङ्गन,आनन्दे पूजिन
भावे ओवालीन ह्मणे नामा॥

त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं ममदेवदेव

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मनावा प्रकृते स्वभावात्
करोमि यद्यत्सकलं परस्मै
नारायणायेति समर्पयामी

अच्युतङ्केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिं
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे

« PreviousChapter ListNext »