Bookstruck

व्योमवर्गः - श्लोक १६७ ते १७२

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »


 १६७ - द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् 
१६८ - नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्
१६९ - वियद् विष्णुपदं वा तु पुंस्याकाशविहायसी
१७० - विहासयोऽपि नाकोऽपि द्युरपि स्यात् तदव्यम्
१७१ - तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्
१७२ - विहायाः शकुने पुंसि गगने पुंनपुंसकम् 
 

« PreviousChapter ListNext »