Bookstruck

विष्णुस्तोत्राणि

Share on WhatsApp Share on Telegram
« PreviousChapter ListNext »

विष्णुस्तोत्राणि

यं शैवा: समुपासते शिव इति ब्रह्मेति वेदांतिनो

बौद्धा बुद्ध इति प्रमाणपटव: कर्तेति नैयायिका: ।

अर्हन्नित्यथ जैनशासनरता: कर्मेति मीमांसका:

सोऽयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरि: ॥

« PreviousChapter ListNext »